abstraction

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अपक्‌र्षणम् । अपहरणम् । अपनयनम् । वस्तुतन्त्रे, वस्तुन: नैकलक्षणानि परिशील्य तेभ्य: मुख्यलक्षणानां निर्धारणम् । अपकर्षणम् वस्तुमूलकपरिकल्पनाया: मूलभूतसिद्धान्तेषु अन्यतम: अस्ति । अनेन उपायेन ‘वस्तु’ इति संज्ञितानां उपयोक्तृनिरूपितदत्तांशप्रकाराणां कल्पनं सम्भवति । In object technology, determining the essential characteristics of an object. Abstraction is one of the basic principles of object-oriented design, which allows for creating user-defined data types, known as objects.

"https://sa.wiktionary.org/w/index.php?title=abstraction&oldid=481717" इत्यस्माद् प्रतिप्राप्तम्