access

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : (1) प्रवेश: । अन्तर्जाले, अन्यसंयुक्तसेवायाम्, जालसामान्ये वा प्रवेश: । -n The entrance to the Internet or other online service or network. (2) उपगम: । अभिगम: । प्रवेश: । सङ्गणकसुरक्षाव्यवस्थाया: सन्दर्भे, उपयोक्तॄणां कृते सङ्गणविभवानाम् उपयोगस्य अवसर: । In computer security, the opportunity for use of a resource. (3) access -v अभि+गमॢ १-प (अभिगच्छति) । वृत्तके, अन्यनेमिकोपकरणे वा, दत्तांशस्य सङ्ग्रहणम् परिवर्तनं वा; किञ्च ताभ्याम् एव दत्तांशस्य आहरणम् । To store and manipulate data on and retrieve data from a disk or other peripheral device. accessible -adj अभिगम्य -त्रि । गम्य -त्रि । accessibility -n अभिगम्यत्वम्/ता । गम्यत्वम्/गम्यता ।

"https://sa.wiktionary.org/w/index.php?title=access&oldid=481720" इत्यस्माद् प्रतिप्राप्तम्