active
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। सक्रियः
- २। क्रियशीलः
व्याकरणांशः[सम्पाद्यताम्]
१। विशेषणम् २। विशेषणम्
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – प्रभावकारी, प्रभावशाली, स्फूर्तिमान, तेज़, जागृत, परिश्रमी
- कन्नड –ಕಾರ್ಯನಿರತ
- तमिळ् – சுறுசுறுப்பான, உயிருள்ள, துடிப்புள்ள, வேலைசெய்யும்
- मलयलम् – ശക്തിശാലി
- आङ्ग्ल –active voice, active agent, dynamic, alive, participating, fighting (for), combat ready
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8