ad hoc
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- तदर्थः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तदर्थ, अनौपचारिक, अनौपचारिक रूप से
- कन्नड –
- तमिळ् – தற்காலிகம், ஒரே ஒரு தரம், முன்னோடி அல்ல, ஒரு காரணத்திற்காக,
- मलयलम् –
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8