after
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पश्चात्
व्याकरणांशः[सम्पाद्यताम्]
अव्ययम्
=
अन्यभाषासु[सम्पाद्यताम्]
के अनुसरण, के बावजूद, के होते हुए भी, जब
- कन्नड –ನಂತರ, ಅನಂತರ, ಈಚೆಗೆ, ಗೌರವಾರ್ಥವಾಗಿ, ಹಿಂಬಾಲಿಸಿ, ಅಷ್ಟಾದರೂ, ತರುವಾಯ, ಉಪರಿ, ಬಳಿಕ, ಹಿಂದೆ, ಆದರೂ, ಆಮೇಲೆ
- तमिळ् – பின்னால், பிறகு, பிற்காலத்தில், ஒருவர் பின் ஒருவர், கூடுதலாக, மேலும்
- आङ्ग्ल –afterwards, afterward, later, later on, subsequently
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8