architecture
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- स्थापत्यशास्त्रम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् =
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – निर्माण, बनावट, भवन, वास्तुकला, वास्तुशिल्प, शिल्प, संरचना, स्थापत्य, शिल्प विद्या
- कन्नड –ಕಟ್ಟಡ
- तमिळ् –கட்டிடக்கலை, கட்டிட வடிவமைப்பு,
- तेलुगु – వాస్తుశాస్త్రము
- मलयलम् – വാസ്തുവിദ്യ, രൂപഭംഗി, വാസ്തുശൈലി, രൂപകല്പന, തച്ചുശാസ്ത്രം
- आङ्ग्ल –design of buildings, designing
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : स्थापत्यम् । रचना । (१) कस्यचित् यान्त्रिकोपकरणस्य, साङ्गणिकयन्त्रांशस्य, तन्त्रांशस्य वा व्यापकरूपेण परिकल्पना, तस्या: परिकल्पनाविषयकनीतयश्च । (२) एषा यन्त्रांशतन्त्रांशयो: विशिष्टा विकल्पना सङ्गणकस्य अथवा जालकृते: सामर्थ्यं द्योतयति । (1) The overall conceptual design and design philosophy of a hardware device, computer hardware, or software. (2) The specific configuration of hardware and software that determines the capability of a computer system or network. architect -n स्थपति: । रचनाकार: । रचयिता ।