attribute

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपाधि: । कस्यचित् वस्तुन: केचनाभिव्यक्तीभि: सर्वाभिव्यक्तक्तभि: वा, साक्षात् सम्बद्धं संज्ञितमूल्यम् अथवा अन्वय: । यथा - HTML anchor element इत्यस्य href इत्युपाधि:, उपाधय: इति परिगणिता: निधिपीठिकाया: एकैकस्य लेखस्य स्तम्भा:, वस्तुमूलकविधिलेखने कस्यचित् वस्तुन: अवयवा:, धर्मा:, रीतयश्च । A named value or relationship that exists for some or all instances of some entity and is directly associated with that instance. Examples include the href attribute of an HTML anchor element, the columns of a database table considered as attributes of each row, and the members, properties and methods of an object in OOP.

"https://sa.wiktionary.org/w/index.php?title=attribute&oldid=481964" इत्यस्माद् प्रतिप्राप्तम्