badge
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- पदकम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्रतिभाशाली विद्यार्थिना अनॆक स्वर्ण पदकानि प्राप्तानि।
- Many gold badges were received by the brilliant student.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बिल्ला, चिन्ह,मोहर
- कन्नड –ಅಧಿಕಾರದ ಗುರುತು, ಚಿಃನೆ, ಬಿಲ್ಲೆ, ಲಾಂಛನ
- तमिळ् –பட்டயம், முத்திரை, வில்லை, குறியீட்டுச் சின்னம் .
- तेलुगु – బిల్లా,గురుతు, బిరుదు
- मलयालम् – മുദ്ര, അടയാളം, ചിഹ്നം, ലക്ഷണം
- आङ्ग्ल – Emblem worn, Mark, Shield
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8