baggage
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- यात्रासामग्री
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- तीर्थयात्रा समयॆ मम यात्रासामग्री रॆल्यानॆ नष्टा अभवत्।
- I lost my baggage in train during my pilgrimage
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – असबाब, [सामान ], [ डेरा-डंडा ]
- कन्नड –ಸೈನಿಕರ ಗಮ್ಟುಮೂಟೆ, ಸಾಮಾನು ಸರಂಜಾಮು
- तमिळ् –பயணப் பொதி, பயணப் பை, மூட்டை
- तेलुगु – సామాను, మూట
- मलयालम् – ഭാണ്ഡക്കെട്ട്, യാത്രാസാമാനങ്ങള്
- आङ्ग्ल – luggage
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8