bake
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- आपचति
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- ताः महिलाः भक्ष्यान् बहु सम्यक् आपचन्ति।
- Those women bake food very well.
- चॆन्नै नगरस्य आतपः मॆ मासॆ अस्मान् आपचति इव भासतॆ।
- Heat in Chennai during May, looks like, may bake us.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – सेंकना, पकाना
- कन्नड –ಸುಡು
- तमिळ् –உயர்வெப்பத்தில் வாட்டுதல், மிகை வெப்பத்தில் சுடுதல்
- तेलुगु – కాల్చుట, బెల్లము కాచడము
- मलयालम् – ചുടുക
- आङ्ग्ल – to cook by dry heat in an oven
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8