bandage
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- पट्टिका
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [ Feminine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वैद्यः मम पादवॆदनशमनार्थं पट्टिकां बद्धवान् ।
- Doctor tied a bandage to reduce the pain in my foot.
- कर्मकराः कृष्णपट्टं बद्ध्वा विरॊधं प्रकटयन्ति।
- Workers wore blackband as a protest.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पट्टा, पट्टी
- कन्नड –ಗಾಯಪಟ್ಟಿ, ಲಾಡಿ
- तमिळ् –கட்டு, காயங்களுக்குக்கட்டும்துணி
- तेलुगु – కట్టు, వేలాడేకట్టు
- मलयालम् – മുറിവുംമറ്റുംകെട്ടാനുളളതുണിക്കഷണം
- आङ्ग्ल – long strip of cloth wrapped around a wound
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8