bandwidth

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वाहिनीविस्तार: । वाहिकाविस्तार: । वाहिकाव्यास: । प्रणालीविस्तार: । प्रणालीव्यास: । प्रसारणवाहिन्या: उच्चतमाभीक्ष्णता तथा नीचतमाभीक्ष्णता इत्येतयोर्मध्ये विद्यामानम् अन्तरम् । The difference between the highest and lowest frequencies of a transmission channel (the width of its allocated band of frequencies).

"https://sa.wiktionary.org/w/index.php?title=bandwidth&oldid=482026" इत्यस्माद् प्रतिप्राप्तम्