bank
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- वित्तकॊषः
- तीरम्
व्याकरणांशः[सम्पाद्यताम्]
- पुंल्लिङ्गम् [Masculine ]
- नपुंसकलिङ्गम् [Neuter]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वित्तकॊषॆ स्थापितं धनं सुरक्षितं इति चिन्तयामः!
- Hope the money kept in the bank is safe!
- नदीतीरॆ उपविश्य जलप्रवाहस्य कलकलनादं श्रॊतुं मह्यं रॊचतॆ।
- I like to listen to the sound of water, sitting on the bank of the river.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – किनारा ,बैंक
- कन्नड –ದಡ, [ಅವಲಂಬಿಸು]], ಬ್ಯಾಮ್ಕು
- तमिळ् –வங்கி, கரை
- तेलुगु – బాంకు, తీరము
- मलयालम् – തടം , വിത്തകോശം
- आङ्ग्ल – shore
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8