banner
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वस्त्रफलकम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- समारम्भात् बहिः स्थापितं वस्त्रफलकं मार्गदर्शकं भवति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – झंडा , ध्वजा , महाशीर्ष
- कन्नड –ಕೇತನ,ಪತಾಕೆ, ಬಾವುಟ
- तमिळ् –சுவரொட்டி, விளம்பரப் பலகை
- तेलुगु – ధ్వజం, టెక్కెము
- मलयालम् – കൊടി, കൊടികൊടിക്കൂറ,
- आङ्ग्ल – streamer
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8