barber
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- नापितः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [ Masculine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कॆचन नापितः कॆशकर्तनॆ अतीव निपुणाः भवन्ति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – नाई, हज्जाम
- कन्नड –ಅಡಪವಳ, ಕ್ಷೌರಿಕ, ಕೆಲಸಿ
- तमिळ् –அம்பட்டன், நாவிதர்
- तेलुगु – క్షవరకుడు, మంగలవాడు
- मलयालम् –ക്ഷുരകന്
- आङ्ग्ल – hairdresser
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8