barren
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अनुर्वरः
- शुष्कः
- वन्ध्या
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ], विशेषणम् [ Adjective ], स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
शुष्का भूमि: कृषिकस्य उपयॊगाय न भ्वति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – व्यर्थ, बंजर भूमि, फलहीन
- कन्नड –ನಿಷ್ಫಲ, ಗೊಡ್ಡು, ಬಮ್ಜೆ, ಬಮ್ಜರು
- तमिळ् –வறண்ட, பலனளிக்காத, மலடு
- तेलुगु – వంధ్య, బంజరు, గొడ్డైన, ఫలించని
- मलयालम् – തരിശായ, വന്ധ്യയായ, കായ്ക്കാത്ത
- आङ्ग्ल – infertile, desert
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8