basic
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- मूलभूतः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective]
उदाहरणवाक्यम्[सम्पाद्यताम्]
भारतीय संस्कृति विषयॆ मूलभूतं ञ्जानं प्रतिभारतीयाय अवश्यकम् एव ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मूल, आधारिक, बुनियादी
- कन्नड –ಮೂಲಭೂತ, ತಳಕ್ಕೆಸಮ್ಬಮ್ಧಿಸಿದ
- तमिळ् –அடிப்படையான, அடிநிலை, உப்புமூலம்கொண்ட
- तेलुगु – ప్రధానంగా, మౌలికంగా
- मलयालम् – അടിസ്ഥാനം, മൗലികമായ, ക്ഷാരഗുണമുള്ള
- आङ्ग्ल – fundamental, introductory
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8