bead
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- मणिः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine], स्त्रीलिङ्गम् [ Feminine]
उदाहरणवाक्यम्=[सम्पाद्यताम्]
- मणिहारः तरुण्याः कण्ठस्य शॊभां वर्धयतॆ ।
- A bead-necklace enhances the beauty of a woman's neck.
- अद्य मणिमालॊर्मिका तॆ करॆ जपवटायतॆ!!!
- what was once a beaded finger ring, now it is a rosary on her hand!!!!
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मनका, मोती
- कन्नड –ಮಣಿ
- तमिळ् –பாசிமணி, ஜபமணி, குமிழ்மணி
- तेलुगु – పూస, మణి
- मलयालम् – മണി, മുത്ത്, രുദ്രാക്ഷം
- आङ्ग्ल – gem, jewel, pearl
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8