bean
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- शिम्बी
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अम्बा शिम्बीः उपयुज्य अत्यन्तम् रुचिकरं व्यञ्जनं पचति ।
- Mother cooks very tasty curry made of beans.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – लोबिया, सेम, सिक्का, थोडा
- कन्नड –ಹುರುಳಿ, ಅವರೆಕಾಯಿ
- तमिळ् –பயிற்றினம் , அவரை , மொச்சை
- तेलुगु – చిక్కుడుకాయ, బెండకాయ
- मलयालम् – പയര്, അമര, ചെറിയനാണയം
- आङ्ग्ल – Edible bean
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8