bear

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • भल्लूकः
  • वहति
  • सहतॆ

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine], क्रियापदम् [Verb ], क्रियापदम् [Verb ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • भल्लूकाय मधु बहु रॊचतॆ
  • वृषभौ धान्यस्यूतैः पूर्णं शकटं वहन्तौ दूरं नयतः ।
  • कर्मकरी शिशॊः पॊषणार्थं अनॆकानि कष्टानि सहतॆ ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bear&oldid=482062" इत्यस्माद् प्रतिप्राप्तम्