beauty
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सौन्दर्यम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter]
उदाहरणवाक्यम्[सम्पाद्यताम्]
सूर्यास्तमनसमयॆ समुद्रस्य सौन्दर्यं सर्वान् आकर्षति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मनोहरता, सुन्दरता, नूर
- कन्नड –ಸೌಂದರ್ಯ, ಚೆಲುವು
- तमिळ् –அருமை, அழகு
- तेलुगु – అందం, చక్కదనము
- मलयालम् – ಚೆಲುವು, ಚೆಲುವು
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8