bee
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- भ्रमर्ः
- मधुमक्षिका
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ], स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- यत्र यत्र पुष्पाणि, तत्र तत्र भ्रमरः वर्ततॆ एव ।
- मधुमक्षिकाणां परिश्रमॆण सञ्चितं मधु मनुषॆण अपह्रियतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मधुमक्खी, भौंरा
- कन्नड –ದುಮ್ಬಿ, ಭೃಮ್ಗ, ಜೇನುನೊಣ
- तमिळ् –தேனீ ,, சுரும்பு, , தும்பி, வண்டு
- तेलुगु – తేనీగ, భ్రమరం
- मलयालम् – തേനീച്ച, വണ്ട്, ഭ്രമരം
- आङ्ग्ल – honey bee
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8