before
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्राक्
- पुरतः
व्याकरणांशः[सम्पाद्यताम्]
अव्ययम् [Indeclinable ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सज्जनः नीतॆः उपदॆशात् प्राक् स्वयं आचरति ।
- मम विद्यालयस्य पुरत: क्रीडाङ्गणम् अस्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – के पूर्व, आगे, के पहले
- कन्नड –ಮುಂಚಿತವಾಗಿ, ಮುಮ್ದೆ, ಪೂರ್ವದಲ್ಲಿ
- तमिळ् –ஏற்கனவே, முன்னால், முன்
- तेलुगु – ముందు, సమ్ముఖం, పూర్వం
- मलयालम् – മുന്പിലുള്ള, നേരത്തേതന്നെ
- आङ्ग्ल – aforetime, in front
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8