behaviour

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • आचरणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् [ Neuter]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • शालायाम् उत्तमम् आचरणार्थं दिनॆशः पारितॊषिकं प्राप्तवान् ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वृत्ति: । वस्तुमूलकविधिलेखने, अयं रीते: प्रकार: वस्तुद्वारा सर्वेभ्य: प्रकाशित: भवति । In object-oriented programming, a type of method made publicly available by an object.

"https://sa.wiktionary.org/w/index.php?title=behaviour&oldid=482080" इत्यस्माद् प्रतिप्राप्तम्