behaviour
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- आचरणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [ Neuter]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- शालायाम् उत्तमम् आचरणार्थं दिनॆशः पारितॊषिकं प्राप्तवान् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – आचरण, आचरण, व्यवहार
- कन्नड –ಉರವಣಿಗೆ, ನಡತೆ, ಚರ್ಯೆ, ನಡವಳಿಕೆ
- तमिळ् –நடத்தை, ஒழுகலாறு, இயங்கு முறை
- तेलुगु – నడవడిక, వైఖరి, ప్రవర్తన
- मलयालम् – പെരുമാറ്റം, നടപടി
- आङ्ग्ल – conduct
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : वृत्ति: । वस्तुमूलकविधिलेखने, अयं रीते: प्रकार: वस्तुद्वारा सर्वेभ्य: प्रकाशित: भवति । In object-oriented programming, a type of method made publicly available by an object.