beloved
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- प्रियः
व्याकरणांशः
[सम्पाद्यताम्]विशेषणम् [Adjective ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- सुदामः क्रिष्णस्य प्रियमित्रम् आसीत् ।
- मम पुत्रस्य प्रियशुनकस्य नाम 'सिंहः इति ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – प्रिय, प्यारा, प्रेम पात्र, प्रेमिका, प्रेय[
- कन्नड –ಅಚ್ಚುಮೆಚ್ಚು, ಇನಿದು,ಪ್ರಣಯಿ, ಪ್ರಣಯಿನಿ, ಪ್ರಿಯ
- तमिळ् –அன்பிற்குரிய, அன்பன், காதலி, காதலன்
- तेलुगु – ప్రియమైన, యిష్టమైన
- मलयालम् – പ്രിയപ്പെട്ട, ഓമനയായ, പ്രിയമുള്ള, പ്റേയസി
- आङ्ग्ल – dear, darling
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8