benchmark

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आदर्शमानम् । आदर्शमिति: । एषा आदर्शमिति: विशिष्टविधिना विधिसमुच्चयेन वा निश्चीयते । अयं विधि अथवा विधिसमुच्चय: विविधसङ्गणकेषु अनुष्ठीय तस्य तस्य सङ्गणकस्य साधनक्षमता स्थूलरूपेण अनुमीयते । A standard measurement, determined by a program or set of programs which can be run on different computers to give an inaccurate measure of their performance.

"https://sa.wiktionary.org/w/index.php?title=benchmark&oldid=482091" इत्यस्माद् प्रतिप्राप्तम्