beside
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पार्श्वॆ
व्याकरणांशः[सम्पाद्यताम्]
सप्तमी-एकवचनम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
- गजस्य पार्श्वॆ एव गछन्तं गजशावकस्य गमनम् अत्यन्तं मनॊहरम् !
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पास, नीकट, बगल में, समीप
- कन्नड –ಸಮೀಪದಲ್ಲಿ, ಹತ್ತಿರ, ಬಳಿಯಲ್ಲಿ, ಅಸಮ್ಬದ್ಧ
- तमिळ् –அருகே, அண்மையில், பக்கத்தில்
- तेलुगु – సమీపం, యింతేగాక
- मलयालम् – അരികെ, സമീപത്ത്, പാര്ശ്വയത്തില്
- आङ्ग्ल – near, closely, adjacent
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8