beyond
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अग्रॆ
व्याकरणांशः[सम्पाद्यताम्]
सप्तमी-एकवचनम् [Locative Case Singular ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सरॊवरस्य अग्रॆ वृक्षाः सन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – के आगे, के बाहर, के पार
- कन्नड –ಅತೀತ, ಅನಿಬದ್ಧ, ಉಪರಿ, ಆಚೆ, ಆಚೆಯಕಡೆ, ದೂರದಲ್ಲಿ
- तमिळ् –அப்பால், மறுபுறம், பின்னும், சேய்மைகடந்து
- तेलुगु – అతీత, అతిశయించి, మించి
- मलयालम् – അപ്പുറം, അകലെ, ഉപരി, മീതേ
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8