binoculars
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- द्विनॆत्री
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- द्विनॆत्री उपयुज्यतॆ चॆत् दूरॆ स्थितानि वस्तूनि दृष्टिगॊचराणि भवन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – दूरबीन
- कन्नड –ದೂರದರ್ಶಕ
- तमिळ् –இரு கண் தூர தரிசினி
- तेलुगु – దుర్భిణి
- मलयालम् – ഇരുനേത്രങ്ങളുപയോഗിച്ചും വീക്ഷിക്കാവുന്ന ദൂരദര്ശിനി
- आङ्ग्ल – an optical instrument designed for simultaneous use by both eyes
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8