blank
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- रिक्तः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कष्टावस्थायां मम बुद्धिः रिक्ता अभवत् इति भासतॆ ।
- स: महनुभावः प्रवाहसङ्कष्टपरिहारार्थं रिक्तम् धनपत्रं अददात् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – रिक्त, खाली, सरासर, शून्य
- कन्नड –ಬೋಡು,ಖಾಲಿ, ಏನೂ, ಬರೆಯದ, ಸರಳ
- तमिळ् –வெற்று, வெறுமை
- तेलुगु – ఖాళీ, వ్రాయనిది, ఉత్త, వట్టి
- मलयालम् – ശൂന്യമായ, എഴുതാത്ത
- आङ्ग्ल – vacuous, empty, hollow, clean
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8