blunt
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- मन्दः
- स्पष्टवादी
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ] पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सा बालिका रॊगॆण पीडिता, अतः अध्ययनविषयॆ तस्याः उत्साहः मन्द: अभवत् ।
- जनाः प्रायः स्पष्टवादिनः मतं न स्वीकुर्वन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मुँहफट, सीधा सादा, धार कम करना, मन्द करना, साफ़-साफ़
- कन्नड –ಮೊಂಡು, ಒರಟು, ಹರಿತವಿಲ್ಲದ, ನಿರ್ಭಿಡೆಯ
- तमिळ् –கூரற்ற, வெளிப்படையான, அறிவு மழுங்கிய
- तेलुगु – మొద్దైన, మొక్కబోయిన, పదునుపోగొట్టుట
- मलयालम् – മൂര്ച്ചയില്ലാത്ത, തുറന്നടിക്കുന്ന
- आङ्ग्ल – dull, numb, crude, forthright, candid, outspoken
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8