boat
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- नौका
- नदीतरणॆ नौकायाः साहाय्यम् अवश्यकम् ।
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – नाव, बर्तन, नौका, किश्ती
- कन्नड –ತೆಪ್ಪ, ದೋಣಿ, ನಾವೆ, ನೌಕೆ, ಹಡಗು, ಹರಿಗೋಲು, ಹಾಯಿ, ದೋಣಿ
- तमिळ् –தோணி, படகு, ஓடம்
- तेलुगु – పడవ, దోనే. పుట్టి, గిన్నె
- मलयालम् – ബോട്ട്, തോണി, വള്ളം, വഞ്ചി, ചെറിയ പായ്ക്കപ്പല്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8