bone
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अस्थि
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], नकारान्तः
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मानवस्य दॆहॆ कति अस्थिनः वर्तन्तॆ इति भवान् जानाति वा ?
- वैद्यकीयविद्यालयॆ स्थितम् अस्थिपञ्जरं दृष्त्वा सा भीता अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अस्थी, हड्डी, काँटा, पाँसा
- कन्नड –ಅಸ್ಥಿ, ಎಮಕೆ, ಎಲುಬು, ಎಮಕೆ, ಮೂಳೆ
- तमिळ् –எலும்பு
- तेलुगु – అస్థి, యెముక, ఎముక
- मलयालम् – എല്ല്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8