book
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पुस्तकम्
- ग्रन्थः
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- पुस्तकमॆव अस्माकं मार्गदर्शकः, मित्रं, सकलं च भवॆत् ।
- भारतीयैः सर्वॆषु विषयॆषु अद्भुतग्रन्थाः विरचिताः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पुस्तक, किताब
- कन्नड –ಕೃತಿ, ಪುಸ್ತಕ, ಸಮ್ಪುಟ, ಹೊತ್ತಿಗೆ, ಗ್ರಮ್ಥ
- तमिळ् –புத்தகம், நூல், ஏடு, சுவடி
- तेलुगु – పుస్తకము, గ్రంధము
- मलयालम् – പുസ്തകം, ഗ്രന്ഥം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8