bookmark

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पुटचिह्नम् । पुटस्मारकम् । कस्यचित् लेखे जाले वा, संज्ञितं रक्षितञ्च स्थानम् । A named and saved location within a document or a network. bookmark -v पुट/पृष्ठ-चिह्नं कृ

"https://sa.wiktionary.org/w/index.php?title=bookmark&oldid=482160" इत्यस्माद् प्रतिप्राप्तम्