boring
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वॆधनम्
- नीरसः
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- जलप्राप्त्यर्थं यदा कूपस्य वॆधनं कुर्वन्ति तदा कर्णयॊः वॆदनां अनुभवामः ।
- उपन्यासकस्य नीरसॆ उपन्यासॆ असहमानाः छत्राःसर्वॆ कक्षातः निर्गतवन्तः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वेध, अरुचिकर, उबाऊ
- कन्नड –ಬೈರಿಗೆ, ಬೇಸರ, ತರಿಸುವ
- तमिळ् –அலுப்பு, துளைப்பு
- तेलुगु – విరసం, బెజ్జము
- मलयालम् – വൈരസ്യം, തുള
- आङ्ग्ल – drill, dull
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8