borrowing
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- ऋणग्रहणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अद्यतन दिनॆषु वित्तकॊशतः ऋणग्रहणं प्रायः सुलभमॆव ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उधार, ऋण लेना
- कन्नड –ಸಾಲ ಪಡೆ, ಎರವಲು ಪಡೆ
- तमिळ् –கடன்வாங்குதல்
- तेलुगु – అప్పు, యెరవలు, ఆదానం
- मलयालम् – കടം വാങ്ങല്
- आङ्ग्ल – obtaining funds from a lender
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8