bouquet
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पुष्पगुच्छः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् { Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- पुष्पगुच्छं दत्त्वा महापुरुषाणां स्वागतं क्रियतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – फूलों का गुच्छा, गुलदस्ता
- कन्नड –ಪುಷ್ಪಗುಚ್ಚ, ತುರಾಯಿ
- तमिळ् –பூச்செண்டு, மலர்கொத்து
- तेलुगु – గుచ్చములాంటి
- मलयालम् – പുച്ചെണ്ട്
- आङ्ग्ल – an arrangement of flowers
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8