box
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पॆटिका
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
आभरणपॆटिकां दृष्ट्वा तरुण्याः मुखं विकसति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कनपटी पर मारना, संदूक, गोलक, डिब्बा, पेटी
- कन्नड –ಕೇಸು, ಡಬ್ಬ, ತಿವಿ, ಪೆಟ್ಟಿಗೆ, ಗುದ್ದು, ಏಟು, ಮಲ್ಲಯುದ್ಧ
- तमिळ् –பெட்டி, டப்பா, மரப்பெட்டி
- तेलुगु – వెట్టె, బరిణె, గుద్దులాడుట
- मलयालम् – പെട്ടി, കിഴുക്ക്, കൈചുരുട്ടി ഇടിക്കുക
- आङ्ग्ल – loge, corner, hit, package, case, fight
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8