bracelet
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- कङ्कणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
तत् सुवर्णस्य कङ्कणं तरुण्याः करस्य सौन्दर्यं वर्धयतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कंगन, चूडी, पौंहची
- कन्नड –ಕಮ್ಕಣ, ಕಟಕ, ಕಪ್ಪ, ಬಳೆ, ವಲಯ
- तमिळ् –கைவளை, கடகம், காப்பு
- तेलुगु – కరభూషణము, కంకణము, కడియము, మురుగు, తోడా, గాజుమొదలైనవి
- मलयालम् – വള, കങ്കണം, കാപ്പ്
- आङ्ग्ल – Jewelry worn around the wrist for decoration
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8