branch

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • शाखा

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • वृक्षस्य शाखायां कपयः उपविष्टाः सन्ति ।
  • कनरावित्तकॊशस्य शाखाः सर्वत्र सन्ति ।
  • कूजन्तं राम रामॆति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दॆ वाल्मीकि कॊकिलम् ॥

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शाखा । (१) वृक्षविधाने दर्शिता उपरेखा यस्या: अन्ते पर्ण: भवति । (२) सङ्गणकविधौ, सङणकेन निर्वर्तिष्यमाणेषु विभागेषु अन्यतम: । (1) In a tree structure, a subordinate line off the tree that leads to a leaf. (2) In a computer program, one of many possible sections which the computer can execute

"https://sa.wiktionary.org/w/index.php?title=branch&oldid=482185" इत्यस्माद् प्रतिप्राप्तम्