breast
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वक्षः
- स्तनः
व्याकरणांशः[सम्पाद्यताम्]
[सकारान्तः ] नपुंसकलिङ्गम् [Neuter ], पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- विष्णॊः वक्षस्थलॆ स्थितॆ दॆवि लक्ष्मि ! अस्माकम् कीर्तिं श्रियं सर्वकामं च दॆहि ।
- बालकृष्णॆन पूतनायाः विषप्रसारितं स्तनतः स्तनपानं कृतम् ।
- स्तन्यं शिशॊः आरॊग्याय अत्युत्तमं भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बोबा, स्तन, चूचक, वक्ष, छाती
- कन्नड –ಉರ, ಎದೆ, ಮೊಲೆ, ಸ್ತನ, ಕೆಚ್ಚಲು
- तमिळ् –மார்பு, கொங்கை, நெஞ்சு, ஸ்தனம்
- तेलुगु – రొమ్ము, వక్షస్థలము, యెదస్తనము, ఛాతి
- मलयालम् – നെഞ്ച്, മുല, സ്തനം, മാറ്, മാറിടം, മാനസം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8