breeze
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- समीरः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
dhīra-samīre yamunā-tīre vasati vane vanamālī | gopī-pīna-payodhara-mardana-caṃcala-karayuga-śālī ||dhruvapadam||
- धीरसमीरॆ यमुनातीरॆ वनॆ वनमाली वसति इति गॊपी राधां वदति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मन्द समीर, हल्की हवा, मंद हवा
- कन्नड –ಎಲರು, ಪವನ, ಮಮ್ದಾನಿಲ, ಮೆಲುಗಾಳಿ
- तमिळ् –இளங்காற்று, தென்றல், காற்று
- तेलुगु – గాలి, పిల్లగాలి, మందమారుతము, వడగాట్పు
- मलयालम् – ഇളംകാറ്റ് ; മന്ദമാരുതന്
- आङ्ग्ल – gentle wind
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8