bribe
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उत्कॊचः
व्याकरणांशः[सम्पाद्यताम्]
- पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- इदानीं अस्माकं दॆशॆ उत्कॊचं विना किमपि कार्यं साधयितुं न शक्नुमः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – रिश्वत, घूस, प्रलोभन
- कन्नड –ಗಿಮ್ಬಳ, ಮಾಮೂಲಿ, ಲಮ್ಚ, ಕೈಯಾಸೆ
- तमिळ् –கைக்கூலி, இலஞ்சம்
- तेलुगु – లంచము, పరిదానము
- मलयालम् – കൈക്കൂലി
- आङ्ग्ल – make illegal payments to in exchange for favors or influence
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8