bridegroom
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- वरः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- विवाहदिनॆ वरः शिरॊवॆष्टनं धृत्वा विवाहमण्डपॆ आगच्छत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वर, दूल्हा
- कन्नड –ಮದವಣಿಗ, ವರ, ಮದುಮಗ
- तमिळ् –மணமகன், மாப்பிள்ளை, மணாளன்
- तेलुगु – పెండ్లికొడుకు, వరుడు
- मलयालम् – വരന്, മണവാളന്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8