bronze
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- कांस्यम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कांस्यॆन निर्मिताः प्राचीनविग्रहाः अस्माकं दॆवालयॆ सन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – काँसा
- कन्नड –ಕಮ್ಚು, ಕಮ್ದು ಕಮ್ಚು
- तमिळ् –வெண்கலம்
- तेलुगु – ఒక తరహా కంచు, కాంస్య
- मलयालम् – ഓട്, വെള്ളോട്, വെങ്കലം
- आङ्ग्ल – an alloy of copper and tin and sometimes other elements; also any copper-base alloy containing other elements in place of tin
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8