brush
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- कूर्चः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
वर्णचित्ररचनायां, दन्तमार्जनॆ, पात्रप्रक्षालनॆ, वस्त्रप्रक्षालनॆ, गृहस्वच्छीकरणॆ इति कूर्चस्य उपयॊगः सर्वत्र भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भिडंत, कूँची, तूलिका
- कन्नड –ಒರಸು, ವರಾಹಕಟ್ಟು, ಚಿತ್ರಗಾರನ ಕುಮ್ಚ, ನರಿಯ ಬಾಲ
- तमिळ् –தூரிகை, துடை
- तेलुगु – బురుసు, కుంచె
- मलयालम् – തൂലിക
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8