bucket
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- द्रॊणी
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- स्नानार्थं द्रॊण्याम् उष्णजलं पूरयित्वा स्थापयतु इति यजमानः सॆवकम् आञ्जापयति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बालटी
- कन्नड –ನೀರಿನ ತೊಟ್ಟಿ, ಮರಿಗೆ
- तमिळ् –வாளி, இறைசால் தொட்டி
- तेलुगु – బాల్ది, నీళ్లుచేదేకొయ్య తొట్టి,బొక్కెన, మోటబాన
- मलयालम् – തൊട്ടി
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8