building
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- भवनम्
- निर्माणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
दॆवशिल्पिः मय: धर्मराजस्य मणिसभा इति अद्भुतभवनस्य निर्माणं चकार ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – इमारत, भवन, निर्माण, हवेली, घर
- कन्नड –ರಚನೆ, ವಿಧಾನ, ವಿನ್ಯಾಸ, ಮನೆಕಟ್ಟಡ, ಕಟ್ಟಡ
- तमिळ् –கட்டிடம், வீடு, கட்டிடக்கலை
- तेलुगु – కట్టడము, యిల్లు, ఇల్లు, కట్టడం
- मलयालम् – കെട്ടിടം, നിര്മ്മാ ണകല, പുരപണി
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8