bullet
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- गॊलिका
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- युद्धॆ अस्य सैनिकस्य दॆहॆ प्रविष्टा गॊलिका तस्य प्राणान् अपाहरत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गोली, बन्दूक की गोली, इक्का
- कन्नड –ಗುಮ್ಡು, ಗೋಲಿ, ತುಪಾಕಿ ಅಥವಾ ಬಮ್ದೂಕಿನ ಸೀಸದ ಗುಮ್ಡು
- तमिळ् –துப்பாக்கிக்குண்டு, இரவைக்குண்டு, தோட்டா
- तेलुगु – చుక్క, తుపాకి గుండు, గోలి
- मलयालम् – വെടിയുണ്ട
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : गोलिका । लेखे कानिचन वाक्यानि अन्येभ्य: पृथग्दर्शयितुं तत्तद्वाक्यस्य आदौ उपयुज्यामानं बिन्दु: अथवा अन्यत् चिह्नम् । In typography, a dot or some other symbol that is used to set of items in a bulleted list